Sanskrit tools

Sanskrit declension


Declension of उषोदेवत्या uṣodevatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उषोदेवत्या uṣodevatyā
उषोदेवत्ये uṣodevatye
उषोदेवत्याः uṣodevatyāḥ
Vocative उषोदेवत्ये uṣodevatye
उषोदेवत्ये uṣodevatye
उषोदेवत्याः uṣodevatyāḥ
Accusative उषोदेवत्याम् uṣodevatyām
उषोदेवत्ये uṣodevatye
उषोदेवत्याः uṣodevatyāḥ
Instrumental उषोदेवत्यया uṣodevatyayā
उषोदेवत्याभ्याम् uṣodevatyābhyām
उषोदेवत्याभिः uṣodevatyābhiḥ
Dative उषोदेवत्यायै uṣodevatyāyai
उषोदेवत्याभ्याम् uṣodevatyābhyām
उषोदेवत्याभ्यः uṣodevatyābhyaḥ
Ablative उषोदेवत्यायाः uṣodevatyāyāḥ
उषोदेवत्याभ्याम् uṣodevatyābhyām
उषोदेवत्याभ्यः uṣodevatyābhyaḥ
Genitive उषोदेवत्यायाः uṣodevatyāyāḥ
उषोदेवत्ययोः uṣodevatyayoḥ
उषोदेवत्यानाम् uṣodevatyānām
Locative उषोदेवत्यायाम् uṣodevatyāyām
उषोदेवत्ययोः uṣodevatyayoḥ
उषोदेवत्यासु uṣodevatyāsu