| Singular | Dual | Plural |
Nominative |
उषोदेवत्या
uṣodevatyā
|
उषोदेवत्ये
uṣodevatye
|
उषोदेवत्याः
uṣodevatyāḥ
|
Vocative |
उषोदेवत्ये
uṣodevatye
|
उषोदेवत्ये
uṣodevatye
|
उषोदेवत्याः
uṣodevatyāḥ
|
Accusative |
उषोदेवत्याम्
uṣodevatyām
|
उषोदेवत्ये
uṣodevatye
|
उषोदेवत्याः
uṣodevatyāḥ
|
Instrumental |
उषोदेवत्यया
uṣodevatyayā
|
उषोदेवत्याभ्याम्
uṣodevatyābhyām
|
उषोदेवत्याभिः
uṣodevatyābhiḥ
|
Dative |
उषोदेवत्यायै
uṣodevatyāyai
|
उषोदेवत्याभ्याम्
uṣodevatyābhyām
|
उषोदेवत्याभ्यः
uṣodevatyābhyaḥ
|
Ablative |
उषोदेवत्यायाः
uṣodevatyāyāḥ
|
उषोदेवत्याभ्याम्
uṣodevatyābhyām
|
उषोदेवत्याभ्यः
uṣodevatyābhyaḥ
|
Genitive |
उषोदेवत्यायाः
uṣodevatyāyāḥ
|
उषोदेवत्ययोः
uṣodevatyayoḥ
|
उषोदेवत्यानाम्
uṣodevatyānām
|
Locative |
उषोदेवत्यायाम्
uṣodevatyāyām
|
उषोदेवत्ययोः
uṣodevatyayoḥ
|
उषोदेवत्यासु
uṣodevatyāsu
|