| Singular | Dual | Plural |
Nominativo |
उषोदेवत्या
uṣodevatyā
|
उषोदेवत्ये
uṣodevatye
|
उषोदेवत्याः
uṣodevatyāḥ
|
Vocativo |
उषोदेवत्ये
uṣodevatye
|
उषोदेवत्ये
uṣodevatye
|
उषोदेवत्याः
uṣodevatyāḥ
|
Acusativo |
उषोदेवत्याम्
uṣodevatyām
|
उषोदेवत्ये
uṣodevatye
|
उषोदेवत्याः
uṣodevatyāḥ
|
Instrumental |
उषोदेवत्यया
uṣodevatyayā
|
उषोदेवत्याभ्याम्
uṣodevatyābhyām
|
उषोदेवत्याभिः
uṣodevatyābhiḥ
|
Dativo |
उषोदेवत्यायै
uṣodevatyāyai
|
उषोदेवत्याभ्याम्
uṣodevatyābhyām
|
उषोदेवत्याभ्यः
uṣodevatyābhyaḥ
|
Ablativo |
उषोदेवत्यायाः
uṣodevatyāyāḥ
|
उषोदेवत्याभ्याम्
uṣodevatyābhyām
|
उषोदेवत्याभ्यः
uṣodevatyābhyaḥ
|
Genitivo |
उषोदेवत्यायाः
uṣodevatyāyāḥ
|
उषोदेवत्ययोः
uṣodevatyayoḥ
|
उषोदेवत्यानाम्
uṣodevatyānām
|
Locativo |
उषोदेवत्यायाम्
uṣodevatyāyām
|
उषोदेवत्ययोः
uṣodevatyayoḥ
|
उषोदेवत्यासु
uṣodevatyāsu
|