Singular | Dual | Plural | |
Nominative |
उष्णकरः
uṣṇakaraḥ |
उष्णकरौ
uṣṇakarau |
उष्णकराः
uṣṇakarāḥ |
Vocative |
उष्णकर
uṣṇakara |
उष्णकरौ
uṣṇakarau |
उष्णकराः
uṣṇakarāḥ |
Accusative |
उष्णकरम्
uṣṇakaram |
उष्णकरौ
uṣṇakarau |
उष्णकरान्
uṣṇakarān |
Instrumental |
उष्णकरेण
uṣṇakareṇa |
उष्णकराभ्याम्
uṣṇakarābhyām |
उष्णकरैः
uṣṇakaraiḥ |
Dative |
उष्णकराय
uṣṇakarāya |
उष्णकराभ्याम्
uṣṇakarābhyām |
उष्णकरेभ्यः
uṣṇakarebhyaḥ |
Ablative |
उष्णकरात्
uṣṇakarāt |
उष्णकराभ्याम्
uṣṇakarābhyām |
उष्णकरेभ्यः
uṣṇakarebhyaḥ |
Genitive |
उष्णकरस्य
uṣṇakarasya |
उष्णकरयोः
uṣṇakarayoḥ |
उष्णकराणाम्
uṣṇakarāṇām |
Locative |
उष्णकरे
uṣṇakare |
उष्णकरयोः
uṣṇakarayoḥ |
उष्णकरेषु
uṣṇakareṣu |