Singular | Dual | Plural | |
Nominativo |
उष्णकरः
uṣṇakaraḥ |
उष्णकरौ
uṣṇakarau |
उष्णकराः
uṣṇakarāḥ |
Vocativo |
उष्णकर
uṣṇakara |
उष्णकरौ
uṣṇakarau |
उष्णकराः
uṣṇakarāḥ |
Acusativo |
उष्णकरम्
uṣṇakaram |
उष्णकरौ
uṣṇakarau |
उष्णकरान्
uṣṇakarān |
Instrumental |
उष्णकरेण
uṣṇakareṇa |
उष्णकराभ्याम्
uṣṇakarābhyām |
उष्णकरैः
uṣṇakaraiḥ |
Dativo |
उष्णकराय
uṣṇakarāya |
उष्णकराभ्याम्
uṣṇakarābhyām |
उष्णकरेभ्यः
uṣṇakarebhyaḥ |
Ablativo |
उष्णकरात्
uṣṇakarāt |
उष्णकराभ्याम्
uṣṇakarābhyām |
उष्णकरेभ्यः
uṣṇakarebhyaḥ |
Genitivo |
उष्णकरस्य
uṣṇakarasya |
उष्णकरयोः
uṣṇakarayoḥ |
उष्णकराणाम्
uṣṇakarāṇām |
Locativo |
उष्णकरे
uṣṇakare |
उष्णकरयोः
uṣṇakarayoḥ |
उष्णकरेषु
uṣṇakareṣu |