Sanskrit tools

Sanskrit declension


Declension of उष्णकाल uṣṇakāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णकालः uṣṇakālaḥ
उष्णकालौ uṣṇakālau
उष्णकालाः uṣṇakālāḥ
Vocative उष्णकाल uṣṇakāla
उष्णकालौ uṣṇakālau
उष्णकालाः uṣṇakālāḥ
Accusative उष्णकालम् uṣṇakālam
उष्णकालौ uṣṇakālau
उष्णकालान् uṣṇakālān
Instrumental उष्णकालेन uṣṇakālena
उष्णकालाभ्याम् uṣṇakālābhyām
उष्णकालैः uṣṇakālaiḥ
Dative उष्णकालाय uṣṇakālāya
उष्णकालाभ्याम् uṣṇakālābhyām
उष्णकालेभ्यः uṣṇakālebhyaḥ
Ablative उष्णकालात् uṣṇakālāt
उष्णकालाभ्याम् uṣṇakālābhyām
उष्णकालेभ्यः uṣṇakālebhyaḥ
Genitive उष्णकालस्य uṣṇakālasya
उष्णकालयोः uṣṇakālayoḥ
उष्णकालानाम् uṣṇakālānām
Locative उष्णकाले uṣṇakāle
उष्णकालयोः uṣṇakālayoḥ
उष्णकालेषु uṣṇakāleṣu