| Singular | Dual | Plural |
Nominativo |
उष्णकालः
uṣṇakālaḥ
|
उष्णकालौ
uṣṇakālau
|
उष्णकालाः
uṣṇakālāḥ
|
Vocativo |
उष्णकाल
uṣṇakāla
|
उष्णकालौ
uṣṇakālau
|
उष्णकालाः
uṣṇakālāḥ
|
Acusativo |
उष्णकालम्
uṣṇakālam
|
उष्णकालौ
uṣṇakālau
|
उष्णकालान्
uṣṇakālān
|
Instrumental |
उष्णकालेन
uṣṇakālena
|
उष्णकालाभ्याम्
uṣṇakālābhyām
|
उष्णकालैः
uṣṇakālaiḥ
|
Dativo |
उष्णकालाय
uṣṇakālāya
|
उष्णकालाभ्याम्
uṣṇakālābhyām
|
उष्णकालेभ्यः
uṣṇakālebhyaḥ
|
Ablativo |
उष्णकालात्
uṣṇakālāt
|
उष्णकालाभ्याम्
uṣṇakālābhyām
|
उष्णकालेभ्यः
uṣṇakālebhyaḥ
|
Genitivo |
उष्णकालस्य
uṣṇakālasya
|
उष्णकालयोः
uṣṇakālayoḥ
|
उष्णकालानाम्
uṣṇakālānām
|
Locativo |
उष्णकाले
uṣṇakāle
|
उष्णकालयोः
uṣṇakālayoḥ
|
उष्णकालेषु
uṣṇakāleṣu
|