Sanskrit tools

Sanskrit declension


Declension of उष्णकिरण uṣṇakiraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णकिरणः uṣṇakiraṇaḥ
उष्णकिरणौ uṣṇakiraṇau
उष्णकिरणाः uṣṇakiraṇāḥ
Vocative उष्णकिरण uṣṇakiraṇa
उष्णकिरणौ uṣṇakiraṇau
उष्णकिरणाः uṣṇakiraṇāḥ
Accusative उष्णकिरणम् uṣṇakiraṇam
उष्णकिरणौ uṣṇakiraṇau
उष्णकिरणान् uṣṇakiraṇān
Instrumental उष्णकिरणेन uṣṇakiraṇena
उष्णकिरणाभ्याम् uṣṇakiraṇābhyām
उष्णकिरणैः uṣṇakiraṇaiḥ
Dative उष्णकिरणाय uṣṇakiraṇāya
उष्णकिरणाभ्याम् uṣṇakiraṇābhyām
उष्णकिरणेभ्यः uṣṇakiraṇebhyaḥ
Ablative उष्णकिरणात् uṣṇakiraṇāt
उष्णकिरणाभ्याम् uṣṇakiraṇābhyām
उष्णकिरणेभ्यः uṣṇakiraṇebhyaḥ
Genitive उष्णकिरणस्य uṣṇakiraṇasya
उष्णकिरणयोः uṣṇakiraṇayoḥ
उष्णकिरणानाम् uṣṇakiraṇānām
Locative उष्णकिरणे uṣṇakiraṇe
उष्णकिरणयोः uṣṇakiraṇayoḥ
उष्णकिरणेषु uṣṇakiraṇeṣu