| Singular | Dual | Plural |
Nominative |
उष्णकिरणः
uṣṇakiraṇaḥ
|
उष्णकिरणौ
uṣṇakiraṇau
|
उष्णकिरणाः
uṣṇakiraṇāḥ
|
Vocative |
उष्णकिरण
uṣṇakiraṇa
|
उष्णकिरणौ
uṣṇakiraṇau
|
उष्णकिरणाः
uṣṇakiraṇāḥ
|
Accusative |
उष्णकिरणम्
uṣṇakiraṇam
|
उष्णकिरणौ
uṣṇakiraṇau
|
उष्णकिरणान्
uṣṇakiraṇān
|
Instrumental |
उष्णकिरणेन
uṣṇakiraṇena
|
उष्णकिरणाभ्याम्
uṣṇakiraṇābhyām
|
उष्णकिरणैः
uṣṇakiraṇaiḥ
|
Dative |
उष्णकिरणाय
uṣṇakiraṇāya
|
उष्णकिरणाभ्याम्
uṣṇakiraṇābhyām
|
उष्णकिरणेभ्यः
uṣṇakiraṇebhyaḥ
|
Ablative |
उष्णकिरणात्
uṣṇakiraṇāt
|
उष्णकिरणाभ्याम्
uṣṇakiraṇābhyām
|
उष्णकिरणेभ्यः
uṣṇakiraṇebhyaḥ
|
Genitive |
उष्णकिरणस्य
uṣṇakiraṇasya
|
उष्णकिरणयोः
uṣṇakiraṇayoḥ
|
उष्णकिरणानाम्
uṣṇakiraṇānām
|
Locative |
उष्णकिरणे
uṣṇakiraṇe
|
उष्णकिरणयोः
uṣṇakiraṇayoḥ
|
उष्णकिरणेषु
uṣṇakiraṇeṣu
|