| Singular | Dual | Plural |
Nominativo |
उष्णकिरणः
uṣṇakiraṇaḥ
|
उष्णकिरणौ
uṣṇakiraṇau
|
उष्णकिरणाः
uṣṇakiraṇāḥ
|
Vocativo |
उष्णकिरण
uṣṇakiraṇa
|
उष्णकिरणौ
uṣṇakiraṇau
|
उष्णकिरणाः
uṣṇakiraṇāḥ
|
Acusativo |
उष्णकिरणम्
uṣṇakiraṇam
|
उष्णकिरणौ
uṣṇakiraṇau
|
उष्णकिरणान्
uṣṇakiraṇān
|
Instrumental |
उष्णकिरणेन
uṣṇakiraṇena
|
उष्णकिरणाभ्याम्
uṣṇakiraṇābhyām
|
उष्णकिरणैः
uṣṇakiraṇaiḥ
|
Dativo |
उष्णकिरणाय
uṣṇakiraṇāya
|
उष्णकिरणाभ्याम्
uṣṇakiraṇābhyām
|
उष्णकिरणेभ्यः
uṣṇakiraṇebhyaḥ
|
Ablativo |
उष्णकिरणात्
uṣṇakiraṇāt
|
उष्णकिरणाभ्याम्
uṣṇakiraṇābhyām
|
उष्णकिरणेभ्यः
uṣṇakiraṇebhyaḥ
|
Genitivo |
उष्णकिरणस्य
uṣṇakiraṇasya
|
उष्णकिरणयोः
uṣṇakiraṇayoḥ
|
उष्णकिरणानाम्
uṣṇakiraṇānām
|
Locativo |
उष्णकिरणे
uṣṇakiraṇe
|
उष्णकिरणयोः
uṣṇakiraṇayoḥ
|
उष्णकिरणेषु
uṣṇakiraṇeṣu
|