Sanskrit tools

Sanskrit declension


Declension of उष्णगन्धा uṣṇagandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णगन्धा uṣṇagandhā
उष्णगन्धे uṣṇagandhe
उष्णगन्धाः uṣṇagandhāḥ
Vocative उष्णगन्धे uṣṇagandhe
उष्णगन्धे uṣṇagandhe
उष्णगन्धाः uṣṇagandhāḥ
Accusative उष्णगन्धाम् uṣṇagandhām
उष्णगन्धे uṣṇagandhe
उष्णगन्धाः uṣṇagandhāḥ
Instrumental उष्णगन्धया uṣṇagandhayā
उष्णगन्धाभ्याम् uṣṇagandhābhyām
उष्णगन्धाभिः uṣṇagandhābhiḥ
Dative उष्णगन्धायै uṣṇagandhāyai
उष्णगन्धाभ्याम् uṣṇagandhābhyām
उष्णगन्धाभ्यः uṣṇagandhābhyaḥ
Ablative उष्णगन्धायाः uṣṇagandhāyāḥ
उष्णगन्धाभ्याम् uṣṇagandhābhyām
उष्णगन्धाभ्यः uṣṇagandhābhyaḥ
Genitive उष्णगन्धायाः uṣṇagandhāyāḥ
उष्णगन्धयोः uṣṇagandhayoḥ
उष्णगन्धानाम् uṣṇagandhānām
Locative उष्णगन्धायाम् uṣṇagandhāyām
उष्णगन्धयोः uṣṇagandhayoḥ
उष्णगन्धासु uṣṇagandhāsu