| Singular | Dual | Plural |
Nominativo |
उष्णगन्धा
uṣṇagandhā
|
उष्णगन्धे
uṣṇagandhe
|
उष्णगन्धाः
uṣṇagandhāḥ
|
Vocativo |
उष्णगन्धे
uṣṇagandhe
|
उष्णगन्धे
uṣṇagandhe
|
उष्णगन्धाः
uṣṇagandhāḥ
|
Acusativo |
उष्णगन्धाम्
uṣṇagandhām
|
उष्णगन्धे
uṣṇagandhe
|
उष्णगन्धाः
uṣṇagandhāḥ
|
Instrumental |
उष्णगन्धया
uṣṇagandhayā
|
उष्णगन्धाभ्याम्
uṣṇagandhābhyām
|
उष्णगन्धाभिः
uṣṇagandhābhiḥ
|
Dativo |
उष्णगन्धायै
uṣṇagandhāyai
|
उष्णगन्धाभ्याम्
uṣṇagandhābhyām
|
उष्णगन्धाभ्यः
uṣṇagandhābhyaḥ
|
Ablativo |
उष्णगन्धायाः
uṣṇagandhāyāḥ
|
उष्णगन्धाभ्याम्
uṣṇagandhābhyām
|
उष्णगन्धाभ्यः
uṣṇagandhābhyaḥ
|
Genitivo |
उष्णगन्धायाः
uṣṇagandhāyāḥ
|
उष्णगन्धयोः
uṣṇagandhayoḥ
|
उष्णगन्धानाम्
uṣṇagandhānām
|
Locativo |
उष्णगन्धायाम्
uṣṇagandhāyām
|
उष्णगन्धयोः
uṣṇagandhayoḥ
|
उष्णगन्धासु
uṣṇagandhāsu
|