| Singular | Dual | Plural |
Nominative |
उष्णघ्नम्
uṣṇaghnam
|
उष्णघ्ने
uṣṇaghne
|
उष्णघ्नानि
uṣṇaghnāni
|
Vocative |
उष्णघ्न
uṣṇaghna
|
उष्णघ्ने
uṣṇaghne
|
उष्णघ्नानि
uṣṇaghnāni
|
Accusative |
उष्णघ्नम्
uṣṇaghnam
|
उष्णघ्ने
uṣṇaghne
|
उष्णघ्नानि
uṣṇaghnāni
|
Instrumental |
उष्णघ्नेन
uṣṇaghnena
|
उष्णघ्नाभ्याम्
uṣṇaghnābhyām
|
उष्णघ्नैः
uṣṇaghnaiḥ
|
Dative |
उष्णघ्नाय
uṣṇaghnāya
|
उष्णघ्नाभ्याम्
uṣṇaghnābhyām
|
उष्णघ्नेभ्यः
uṣṇaghnebhyaḥ
|
Ablative |
उष्णघ्नात्
uṣṇaghnāt
|
उष्णघ्नाभ्याम्
uṣṇaghnābhyām
|
उष्णघ्नेभ्यः
uṣṇaghnebhyaḥ
|
Genitive |
उष्णघ्नस्य
uṣṇaghnasya
|
उष्णघ्नयोः
uṣṇaghnayoḥ
|
उष्णघ्नानाम्
uṣṇaghnānām
|
Locative |
उष्णघ्ने
uṣṇaghne
|
उष्णघ्नयोः
uṣṇaghnayoḥ
|
उष्णघ्नेषु
uṣṇaghneṣu
|