Sanskrit tools

Sanskrit declension


Declension of उष्णघ्न uṣṇaghna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णघ्नम् uṣṇaghnam
उष्णघ्ने uṣṇaghne
उष्णघ्नानि uṣṇaghnāni
Vocative उष्णघ्न uṣṇaghna
उष्णघ्ने uṣṇaghne
उष्णघ्नानि uṣṇaghnāni
Accusative उष्णघ्नम् uṣṇaghnam
उष्णघ्ने uṣṇaghne
उष्णघ्नानि uṣṇaghnāni
Instrumental उष्णघ्नेन uṣṇaghnena
उष्णघ्नाभ्याम् uṣṇaghnābhyām
उष्णघ्नैः uṣṇaghnaiḥ
Dative उष्णघ्नाय uṣṇaghnāya
उष्णघ्नाभ्याम् uṣṇaghnābhyām
उष्णघ्नेभ्यः uṣṇaghnebhyaḥ
Ablative उष्णघ्नात् uṣṇaghnāt
उष्णघ्नाभ्याम् uṣṇaghnābhyām
उष्णघ्नेभ्यः uṣṇaghnebhyaḥ
Genitive उष्णघ्नस्य uṣṇaghnasya
उष्णघ्नयोः uṣṇaghnayoḥ
उष्णघ्नानाम् uṣṇaghnānām
Locative उष्णघ्ने uṣṇaghne
उष्णघ्नयोः uṣṇaghnayoḥ
उष्णघ्नेषु uṣṇaghneṣu