| Singular | Dual | Plural |
Nominativo |
उष्णघ्नम्
uṣṇaghnam
|
उष्णघ्ने
uṣṇaghne
|
उष्णघ्नानि
uṣṇaghnāni
|
Vocativo |
उष्णघ्न
uṣṇaghna
|
उष्णघ्ने
uṣṇaghne
|
उष्णघ्नानि
uṣṇaghnāni
|
Acusativo |
उष्णघ्नम्
uṣṇaghnam
|
उष्णघ्ने
uṣṇaghne
|
उष्णघ्नानि
uṣṇaghnāni
|
Instrumental |
उष्णघ्नेन
uṣṇaghnena
|
उष्णघ्नाभ्याम्
uṣṇaghnābhyām
|
उष्णघ्नैः
uṣṇaghnaiḥ
|
Dativo |
उष्णघ्नाय
uṣṇaghnāya
|
उष्णघ्नाभ्याम्
uṣṇaghnābhyām
|
उष्णघ्नेभ्यः
uṣṇaghnebhyaḥ
|
Ablativo |
उष्णघ्नात्
uṣṇaghnāt
|
उष्णघ्नाभ्याम्
uṣṇaghnābhyām
|
उष्णघ्नेभ्यः
uṣṇaghnebhyaḥ
|
Genitivo |
उष्णघ्नस्य
uṣṇaghnasya
|
उष्णघ्नयोः
uṣṇaghnayoḥ
|
उष्णघ्नानाम्
uṣṇaghnānām
|
Locativo |
उष्णघ्ने
uṣṇaghne
|
उष्णघ्नयोः
uṣṇaghnayoḥ
|
उष्णघ्नेषु
uṣṇaghneṣu
|