| Singular | Dual | Plural |
Nominative |
उष्णंकरणा
uṣṇaṁkaraṇā
|
उष्णंकरणे
uṣṇaṁkaraṇe
|
उष्णंकरणाः
uṣṇaṁkaraṇāḥ
|
Vocative |
उष्णंकरणे
uṣṇaṁkaraṇe
|
उष्णंकरणे
uṣṇaṁkaraṇe
|
उष्णंकरणाः
uṣṇaṁkaraṇāḥ
|
Accusative |
उष्णंकरणाम्
uṣṇaṁkaraṇām
|
उष्णंकरणे
uṣṇaṁkaraṇe
|
उष्णंकरणाः
uṣṇaṁkaraṇāḥ
|
Instrumental |
उष्णंकरणया
uṣṇaṁkaraṇayā
|
उष्णंकरणाभ्याम्
uṣṇaṁkaraṇābhyām
|
उष्णंकरणाभिः
uṣṇaṁkaraṇābhiḥ
|
Dative |
उष्णंकरणायै
uṣṇaṁkaraṇāyai
|
उष्णंकरणाभ्याम्
uṣṇaṁkaraṇābhyām
|
उष्णंकरणाभ्यः
uṣṇaṁkaraṇābhyaḥ
|
Ablative |
उष्णंकरणायाः
uṣṇaṁkaraṇāyāḥ
|
उष्णंकरणाभ्याम्
uṣṇaṁkaraṇābhyām
|
उष्णंकरणाभ्यः
uṣṇaṁkaraṇābhyaḥ
|
Genitive |
उष्णंकरणायाः
uṣṇaṁkaraṇāyāḥ
|
उष्णंकरणयोः
uṣṇaṁkaraṇayoḥ
|
उष्णंकरणानाम्
uṣṇaṁkaraṇānām
|
Locative |
उष्णंकरणायाम्
uṣṇaṁkaraṇāyām
|
उष्णंकरणयोः
uṣṇaṁkaraṇayoḥ
|
उष्णंकरणासु
uṣṇaṁkaraṇāsu
|