Sanskrit tools

Sanskrit declension


Declension of उष्णंकरणा uṣṇaṁkaraṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णंकरणा uṣṇaṁkaraṇā
उष्णंकरणे uṣṇaṁkaraṇe
उष्णंकरणाः uṣṇaṁkaraṇāḥ
Vocative उष्णंकरणे uṣṇaṁkaraṇe
उष्णंकरणे uṣṇaṁkaraṇe
उष्णंकरणाः uṣṇaṁkaraṇāḥ
Accusative उष्णंकरणाम् uṣṇaṁkaraṇām
उष्णंकरणे uṣṇaṁkaraṇe
उष्णंकरणाः uṣṇaṁkaraṇāḥ
Instrumental उष्णंकरणया uṣṇaṁkaraṇayā
उष्णंकरणाभ्याम् uṣṇaṁkaraṇābhyām
उष्णंकरणाभिः uṣṇaṁkaraṇābhiḥ
Dative उष्णंकरणायै uṣṇaṁkaraṇāyai
उष्णंकरणाभ्याम् uṣṇaṁkaraṇābhyām
उष्णंकरणाभ्यः uṣṇaṁkaraṇābhyaḥ
Ablative उष्णंकरणायाः uṣṇaṁkaraṇāyāḥ
उष्णंकरणाभ्याम् uṣṇaṁkaraṇābhyām
उष्णंकरणाभ्यः uṣṇaṁkaraṇābhyaḥ
Genitive उष्णंकरणायाः uṣṇaṁkaraṇāyāḥ
उष्णंकरणयोः uṣṇaṁkaraṇayoḥ
उष्णंकरणानाम् uṣṇaṁkaraṇānām
Locative उष्णंकरणायाम् uṣṇaṁkaraṇāyām
उष्णंकरणयोः uṣṇaṁkaraṇayoḥ
उष्णंकरणासु uṣṇaṁkaraṇāsu