| Singular | Dual | Plural |
Nominativo |
उष्णंकरणा
uṣṇaṁkaraṇā
|
उष्णंकरणे
uṣṇaṁkaraṇe
|
उष्णंकरणाः
uṣṇaṁkaraṇāḥ
|
Vocativo |
उष्णंकरणे
uṣṇaṁkaraṇe
|
उष्णंकरणे
uṣṇaṁkaraṇe
|
उष्णंकरणाः
uṣṇaṁkaraṇāḥ
|
Acusativo |
उष्णंकरणाम्
uṣṇaṁkaraṇām
|
उष्णंकरणे
uṣṇaṁkaraṇe
|
उष्णंकरणाः
uṣṇaṁkaraṇāḥ
|
Instrumental |
उष्णंकरणया
uṣṇaṁkaraṇayā
|
उष्णंकरणाभ्याम्
uṣṇaṁkaraṇābhyām
|
उष्णंकरणाभिः
uṣṇaṁkaraṇābhiḥ
|
Dativo |
उष्णंकरणायै
uṣṇaṁkaraṇāyai
|
उष्णंकरणाभ्याम्
uṣṇaṁkaraṇābhyām
|
उष्णंकरणाभ्यः
uṣṇaṁkaraṇābhyaḥ
|
Ablativo |
उष्णंकरणायाः
uṣṇaṁkaraṇāyāḥ
|
उष्णंकरणाभ्याम्
uṣṇaṁkaraṇābhyām
|
उष्णंकरणाभ्यः
uṣṇaṁkaraṇābhyaḥ
|
Genitivo |
उष्णंकरणायाः
uṣṇaṁkaraṇāyāḥ
|
उष्णंकरणयोः
uṣṇaṁkaraṇayoḥ
|
उष्णंकरणानाम्
uṣṇaṁkaraṇānām
|
Locativo |
उष्णंकरणायाम्
uṣṇaṁkaraṇāyām
|
उष्णंकरणयोः
uṣṇaṁkaraṇayoḥ
|
उष्णंकरणासु
uṣṇaṁkaraṇāsu
|