Sanskrit tools

Sanskrit declension


Declension of उष्णत्व uṣṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णत्वम् uṣṇatvam
उष्णत्वे uṣṇatve
उष्णत्वानि uṣṇatvāni
Vocative उष्णत्व uṣṇatva
उष्णत्वे uṣṇatve
उष्णत्वानि uṣṇatvāni
Accusative उष्णत्वम् uṣṇatvam
उष्णत्वे uṣṇatve
उष्णत्वानि uṣṇatvāni
Instrumental उष्णत्वेन uṣṇatvena
उष्णत्वाभ्याम् uṣṇatvābhyām
उष्णत्वैः uṣṇatvaiḥ
Dative उष्णत्वाय uṣṇatvāya
उष्णत्वाभ्याम् uṣṇatvābhyām
उष्णत्वेभ्यः uṣṇatvebhyaḥ
Ablative उष्णत्वात् uṣṇatvāt
उष्णत्वाभ्याम् uṣṇatvābhyām
उष्णत्वेभ्यः uṣṇatvebhyaḥ
Genitive उष्णत्वस्य uṣṇatvasya
उष्णत्वयोः uṣṇatvayoḥ
उष्णत्वानाम् uṣṇatvānām
Locative उष्णत्वे uṣṇatve
उष्णत्वयोः uṣṇatvayoḥ
उष्णत्वेषु uṣṇatveṣu