Singular | Dual | Plural | |
Nominativo |
उष्णत्वम्
uṣṇatvam |
उष्णत्वे
uṣṇatve |
उष्णत्वानि
uṣṇatvāni |
Vocativo |
उष्णत्व
uṣṇatva |
उष्णत्वे
uṣṇatve |
उष्णत्वानि
uṣṇatvāni |
Acusativo |
उष्णत्वम्
uṣṇatvam |
उष्णत्वे
uṣṇatve |
उष्णत्वानि
uṣṇatvāni |
Instrumental |
उष्णत्वेन
uṣṇatvena |
उष्णत्वाभ्याम्
uṣṇatvābhyām |
उष्णत्वैः
uṣṇatvaiḥ |
Dativo |
उष्णत्वाय
uṣṇatvāya |
उष्णत्वाभ्याम्
uṣṇatvābhyām |
उष्णत्वेभ्यः
uṣṇatvebhyaḥ |
Ablativo |
उष्णत्वात्
uṣṇatvāt |
उष्णत्वाभ्याम्
uṣṇatvābhyām |
उष्णत्वेभ्यः
uṣṇatvebhyaḥ |
Genitivo |
उष्णत्वस्य
uṣṇatvasya |
उष्णत्वयोः
uṣṇatvayoḥ |
उष्णत्वानाम्
uṣṇatvānām |
Locativo |
उष्णत्वे
uṣṇatve |
उष्णत्वयोः
uṣṇatvayoḥ |
उष्णत्वेषु
uṣṇatveṣu |