Sanskrit tools

Sanskrit declension


Declension of उष्णरुचि uṣṇaruci, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णरुचिः uṣṇaruciḥ
उष्णरुची uṣṇarucī
उष्णरुचयः uṣṇarucayaḥ
Vocative उष्णरुचे uṣṇaruce
उष्णरुची uṣṇarucī
उष्णरुचयः uṣṇarucayaḥ
Accusative उष्णरुचिम् uṣṇarucim
उष्णरुची uṣṇarucī
उष्णरुचीन् uṣṇarucīn
Instrumental उष्णरुचिना uṣṇarucinā
उष्णरुचिभ्याम् uṣṇarucibhyām
उष्णरुचिभिः uṣṇarucibhiḥ
Dative उष्णरुचये uṣṇarucaye
उष्णरुचिभ्याम् uṣṇarucibhyām
उष्णरुचिभ्यः uṣṇarucibhyaḥ
Ablative उष्णरुचेः uṣṇaruceḥ
उष्णरुचिभ्याम् uṣṇarucibhyām
उष्णरुचिभ्यः uṣṇarucibhyaḥ
Genitive उष्णरुचेः uṣṇaruceḥ
उष्णरुच्योः uṣṇarucyoḥ
उष्णरुचीनाम् uṣṇarucīnām
Locative उष्णरुचौ uṣṇarucau
उष्णरुच्योः uṣṇarucyoḥ
उष्णरुचिषु uṣṇaruciṣu