| Singular | Dual | Plural |
Nominativo |
उष्णरुचिः
uṣṇaruciḥ
|
उष्णरुची
uṣṇarucī
|
उष्णरुचयः
uṣṇarucayaḥ
|
Vocativo |
उष्णरुचे
uṣṇaruce
|
उष्णरुची
uṣṇarucī
|
उष्णरुचयः
uṣṇarucayaḥ
|
Acusativo |
उष्णरुचिम्
uṣṇarucim
|
उष्णरुची
uṣṇarucī
|
उष्णरुचीन्
uṣṇarucīn
|
Instrumental |
उष्णरुचिना
uṣṇarucinā
|
उष्णरुचिभ्याम्
uṣṇarucibhyām
|
उष्णरुचिभिः
uṣṇarucibhiḥ
|
Dativo |
उष्णरुचये
uṣṇarucaye
|
उष्णरुचिभ्याम्
uṣṇarucibhyām
|
उष्णरुचिभ्यः
uṣṇarucibhyaḥ
|
Ablativo |
उष्णरुचेः
uṣṇaruceḥ
|
उष्णरुचिभ्याम्
uṣṇarucibhyām
|
उष्णरुचिभ्यः
uṣṇarucibhyaḥ
|
Genitivo |
उष्णरुचेः
uṣṇaruceḥ
|
उष्णरुच्योः
uṣṇarucyoḥ
|
उष्णरुचीनाम्
uṣṇarucīnām
|
Locativo |
उष्णरुचौ
uṣṇarucau
|
उष्णरुच्योः
uṣṇarucyoḥ
|
उष्णरुचिषु
uṣṇaruciṣu
|