| Singular | Dual | Plural |
Nominative |
उष्णवारणम्
uṣṇavāraṇam
|
उष्णवारणे
uṣṇavāraṇe
|
उष्णवारणानि
uṣṇavāraṇāni
|
Vocative |
उष्णवारण
uṣṇavāraṇa
|
उष्णवारणे
uṣṇavāraṇe
|
उष्णवारणानि
uṣṇavāraṇāni
|
Accusative |
उष्णवारणम्
uṣṇavāraṇam
|
उष्णवारणे
uṣṇavāraṇe
|
उष्णवारणानि
uṣṇavāraṇāni
|
Instrumental |
उष्णवारणेन
uṣṇavāraṇena
|
उष्णवारणाभ्याम्
uṣṇavāraṇābhyām
|
उष्णवारणैः
uṣṇavāraṇaiḥ
|
Dative |
उष्णवारणाय
uṣṇavāraṇāya
|
उष्णवारणाभ्याम्
uṣṇavāraṇābhyām
|
उष्णवारणेभ्यः
uṣṇavāraṇebhyaḥ
|
Ablative |
उष्णवारणात्
uṣṇavāraṇāt
|
उष्णवारणाभ्याम्
uṣṇavāraṇābhyām
|
उष्णवारणेभ्यः
uṣṇavāraṇebhyaḥ
|
Genitive |
उष्णवारणस्य
uṣṇavāraṇasya
|
उष्णवारणयोः
uṣṇavāraṇayoḥ
|
उष्णवारणानाम्
uṣṇavāraṇānām
|
Locative |
उष्णवारणे
uṣṇavāraṇe
|
उष्णवारणयोः
uṣṇavāraṇayoḥ
|
उष्णवारणेषु
uṣṇavāraṇeṣu
|