| Singular | Dual | Plural |
Nominativo |
उष्णवारणम्
uṣṇavāraṇam
|
उष्णवारणे
uṣṇavāraṇe
|
उष्णवारणानि
uṣṇavāraṇāni
|
Vocativo |
उष्णवारण
uṣṇavāraṇa
|
उष्णवारणे
uṣṇavāraṇe
|
उष्णवारणानि
uṣṇavāraṇāni
|
Acusativo |
उष्णवारणम्
uṣṇavāraṇam
|
उष्णवारणे
uṣṇavāraṇe
|
उष्णवारणानि
uṣṇavāraṇāni
|
Instrumental |
उष्णवारणेन
uṣṇavāraṇena
|
उष्णवारणाभ्याम्
uṣṇavāraṇābhyām
|
उष्णवारणैः
uṣṇavāraṇaiḥ
|
Dativo |
उष्णवारणाय
uṣṇavāraṇāya
|
उष्णवारणाभ्याम्
uṣṇavāraṇābhyām
|
उष्णवारणेभ्यः
uṣṇavāraṇebhyaḥ
|
Ablativo |
उष्णवारणात्
uṣṇavāraṇāt
|
उष्णवारणाभ्याम्
uṣṇavāraṇābhyām
|
उष्णवारणेभ्यः
uṣṇavāraṇebhyaḥ
|
Genitivo |
उष्णवारणस्य
uṣṇavāraṇasya
|
उष्णवारणयोः
uṣṇavāraṇayoḥ
|
उष्णवारणानाम्
uṣṇavāraṇānām
|
Locativo |
उष्णवारणे
uṣṇavāraṇe
|
उष्णवारणयोः
uṣṇavāraṇayoḥ
|
उष्णवारणेषु
uṣṇavāraṇeṣu
|