Sanskrit tools

Sanskrit declension


Declension of उष्णविदग्धक uṣṇavidagdhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णविदग्धकः uṣṇavidagdhakaḥ
उष्णविदग्धकौ uṣṇavidagdhakau
उष्णविदग्धकाः uṣṇavidagdhakāḥ
Vocative उष्णविदग्धक uṣṇavidagdhaka
उष्णविदग्धकौ uṣṇavidagdhakau
उष्णविदग्धकाः uṣṇavidagdhakāḥ
Accusative उष्णविदग्धकम् uṣṇavidagdhakam
उष्णविदग्धकौ uṣṇavidagdhakau
उष्णविदग्धकान् uṣṇavidagdhakān
Instrumental उष्णविदग्धकेन uṣṇavidagdhakena
उष्णविदग्धकाभ्याम् uṣṇavidagdhakābhyām
उष्णविदग्धकैः uṣṇavidagdhakaiḥ
Dative उष्णविदग्धकाय uṣṇavidagdhakāya
उष्णविदग्धकाभ्याम् uṣṇavidagdhakābhyām
उष्णविदग्धकेभ्यः uṣṇavidagdhakebhyaḥ
Ablative उष्णविदग्धकात् uṣṇavidagdhakāt
उष्णविदग्धकाभ्याम् uṣṇavidagdhakābhyām
उष्णविदग्धकेभ्यः uṣṇavidagdhakebhyaḥ
Genitive उष्णविदग्धकस्य uṣṇavidagdhakasya
उष्णविदग्धकयोः uṣṇavidagdhakayoḥ
उष्णविदग्धकानाम् uṣṇavidagdhakānām
Locative उष्णविदग्धके uṣṇavidagdhake
उष्णविदग्धकयोः uṣṇavidagdhakayoḥ
उष्णविदग्धकेषु uṣṇavidagdhakeṣu