| Singular | Dual | Plural |
Nominativo |
उष्णविदग्धकः
uṣṇavidagdhakaḥ
|
उष्णविदग्धकौ
uṣṇavidagdhakau
|
उष्णविदग्धकाः
uṣṇavidagdhakāḥ
|
Vocativo |
उष्णविदग्धक
uṣṇavidagdhaka
|
उष्णविदग्धकौ
uṣṇavidagdhakau
|
उष्णविदग्धकाः
uṣṇavidagdhakāḥ
|
Acusativo |
उष्णविदग्धकम्
uṣṇavidagdhakam
|
उष्णविदग्धकौ
uṣṇavidagdhakau
|
उष्णविदग्धकान्
uṣṇavidagdhakān
|
Instrumental |
उष्णविदग्धकेन
uṣṇavidagdhakena
|
उष्णविदग्धकाभ्याम्
uṣṇavidagdhakābhyām
|
उष्णविदग्धकैः
uṣṇavidagdhakaiḥ
|
Dativo |
उष्णविदग्धकाय
uṣṇavidagdhakāya
|
उष्णविदग्धकाभ्याम्
uṣṇavidagdhakābhyām
|
उष्णविदग्धकेभ्यः
uṣṇavidagdhakebhyaḥ
|
Ablativo |
उष्णविदग्धकात्
uṣṇavidagdhakāt
|
उष्णविदग्धकाभ्याम्
uṣṇavidagdhakābhyām
|
उष्णविदग्धकेभ्यः
uṣṇavidagdhakebhyaḥ
|
Genitivo |
उष्णविदग्धकस्य
uṣṇavidagdhakasya
|
उष्णविदग्धकयोः
uṣṇavidagdhakayoḥ
|
उष्णविदग्धकानाम्
uṣṇavidagdhakānām
|
Locativo |
उष्णविदग्धके
uṣṇavidagdhake
|
उष्णविदग्धकयोः
uṣṇavidagdhakayoḥ
|
उष्णविदग्धकेषु
uṣṇavidagdhakeṣu
|