| Singular | Dual | Plural |
Nominative |
उष्णवेताली
uṣṇavetālī
|
उष्णवेताल्यौ
uṣṇavetālyau
|
उष्णवेताल्यः
uṣṇavetālyaḥ
|
Vocative |
उष्णवेतालि
uṣṇavetāli
|
उष्णवेताल्यौ
uṣṇavetālyau
|
उष्णवेताल्यः
uṣṇavetālyaḥ
|
Accusative |
उष्णवेतालीम्
uṣṇavetālīm
|
उष्णवेताल्यौ
uṣṇavetālyau
|
उष्णवेतालीः
uṣṇavetālīḥ
|
Instrumental |
उष्णवेताल्या
uṣṇavetālyā
|
उष्णवेतालीभ्याम्
uṣṇavetālībhyām
|
उष्णवेतालीभिः
uṣṇavetālībhiḥ
|
Dative |
उष्णवेताल्यै
uṣṇavetālyai
|
उष्णवेतालीभ्याम्
uṣṇavetālībhyām
|
उष्णवेतालीभ्यः
uṣṇavetālībhyaḥ
|
Ablative |
उष्णवेताल्याः
uṣṇavetālyāḥ
|
उष्णवेतालीभ्याम्
uṣṇavetālībhyām
|
उष्णवेतालीभ्यः
uṣṇavetālībhyaḥ
|
Genitive |
उष्णवेताल्याः
uṣṇavetālyāḥ
|
उष्णवेताल्योः
uṣṇavetālyoḥ
|
उष्णवेतालीनाम्
uṣṇavetālīnām
|
Locative |
उष्णवेताल्याम्
uṣṇavetālyām
|
उष्णवेताल्योः
uṣṇavetālyoḥ
|
उष्णवेतालीषु
uṣṇavetālīṣu
|