| Singular | Dual | Plural |
Nominative |
उष्णसुन्दरः
uṣṇasundaraḥ
|
उष्णसुन्दरौ
uṣṇasundarau
|
उष्णसुन्दराः
uṣṇasundarāḥ
|
Vocative |
उष्णसुन्दर
uṣṇasundara
|
उष्णसुन्दरौ
uṣṇasundarau
|
उष्णसुन्दराः
uṣṇasundarāḥ
|
Accusative |
उष्णसुन्दरम्
uṣṇasundaram
|
उष्णसुन्दरौ
uṣṇasundarau
|
उष्णसुन्दरान्
uṣṇasundarān
|
Instrumental |
उष्णसुन्दरेण
uṣṇasundareṇa
|
उष्णसुन्दराभ्याम्
uṣṇasundarābhyām
|
उष्णसुन्दरैः
uṣṇasundaraiḥ
|
Dative |
उष्णसुन्दराय
uṣṇasundarāya
|
उष्णसुन्दराभ्याम्
uṣṇasundarābhyām
|
उष्णसुन्दरेभ्यः
uṣṇasundarebhyaḥ
|
Ablative |
उष्णसुन्दरात्
uṣṇasundarāt
|
उष्णसुन्दराभ्याम्
uṣṇasundarābhyām
|
उष्णसुन्दरेभ्यः
uṣṇasundarebhyaḥ
|
Genitive |
उष्णसुन्दरस्य
uṣṇasundarasya
|
उष्णसुन्दरयोः
uṣṇasundarayoḥ
|
उष्णसुन्दराणाम्
uṣṇasundarāṇām
|
Locative |
उष्णसुन्दरे
uṣṇasundare
|
उष्णसुन्दरयोः
uṣṇasundarayoḥ
|
उष्णसुन्दरेषु
uṣṇasundareṣu
|