Sanskrit tools

Sanskrit declension


Declension of उष्णसुन्दर uṣṇasundara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णसुन्दरः uṣṇasundaraḥ
उष्णसुन्दरौ uṣṇasundarau
उष्णसुन्दराः uṣṇasundarāḥ
Vocative उष्णसुन्दर uṣṇasundara
उष्णसुन्दरौ uṣṇasundarau
उष्णसुन्दराः uṣṇasundarāḥ
Accusative उष्णसुन्दरम् uṣṇasundaram
उष्णसुन्दरौ uṣṇasundarau
उष्णसुन्दरान् uṣṇasundarān
Instrumental उष्णसुन्दरेण uṣṇasundareṇa
उष्णसुन्दराभ्याम् uṣṇasundarābhyām
उष्णसुन्दरैः uṣṇasundaraiḥ
Dative उष्णसुन्दराय uṣṇasundarāya
उष्णसुन्दराभ्याम् uṣṇasundarābhyām
उष्णसुन्दरेभ्यः uṣṇasundarebhyaḥ
Ablative उष्णसुन्दरात् uṣṇasundarāt
उष्णसुन्दराभ्याम् uṣṇasundarābhyām
उष्णसुन्दरेभ्यः uṣṇasundarebhyaḥ
Genitive उष्णसुन्दरस्य uṣṇasundarasya
उष्णसुन्दरयोः uṣṇasundarayoḥ
उष्णसुन्दराणाम् uṣṇasundarāṇām
Locative उष्णसुन्दरे uṣṇasundare
उष्णसुन्दरयोः uṣṇasundarayoḥ
उष्णसुन्दरेषु uṣṇasundareṣu