| Singular | Dual | Plural |
Nominativo |
उष्णसुन्दरः
uṣṇasundaraḥ
|
उष्णसुन्दरौ
uṣṇasundarau
|
उष्णसुन्दराः
uṣṇasundarāḥ
|
Vocativo |
उष्णसुन्दर
uṣṇasundara
|
उष्णसुन्दरौ
uṣṇasundarau
|
उष्णसुन्दराः
uṣṇasundarāḥ
|
Acusativo |
उष्णसुन्दरम्
uṣṇasundaram
|
उष्णसुन्दरौ
uṣṇasundarau
|
उष्णसुन्दरान्
uṣṇasundarān
|
Instrumental |
उष्णसुन्दरेण
uṣṇasundareṇa
|
उष्णसुन्दराभ्याम्
uṣṇasundarābhyām
|
उष्णसुन्दरैः
uṣṇasundaraiḥ
|
Dativo |
उष्णसुन्दराय
uṣṇasundarāya
|
उष्णसुन्दराभ्याम्
uṣṇasundarābhyām
|
उष्णसुन्दरेभ्यः
uṣṇasundarebhyaḥ
|
Ablativo |
उष्णसुन्दरात्
uṣṇasundarāt
|
उष्णसुन्दराभ्याम्
uṣṇasundarābhyām
|
उष्णसुन्दरेभ्यः
uṣṇasundarebhyaḥ
|
Genitivo |
उष्णसुन्दरस्य
uṣṇasundarasya
|
उष्णसुन्दरयोः
uṣṇasundarayoḥ
|
उष्णसुन्दराणाम्
uṣṇasundarāṇām
|
Locativo |
उष्णसुन्दरे
uṣṇasundare
|
उष्णसुन्दरयोः
uṣṇasundarayoḥ
|
उष्णसुन्दरेषु
uṣṇasundareṣu
|