Sanskrit tools

Sanskrit declension


Declension of उष्णस्पर्शवती uṣṇasparśavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative उष्णस्पर्शवती uṣṇasparśavatī
उष्णस्पर्शवत्यौ uṣṇasparśavatyau
उष्णस्पर्शवत्यः uṣṇasparśavatyaḥ
Vocative उष्णस्पर्शवति uṣṇasparśavati
उष्णस्पर्शवत्यौ uṣṇasparśavatyau
उष्णस्पर्शवत्यः uṣṇasparśavatyaḥ
Accusative उष्णस्पर्शवतीम् uṣṇasparśavatīm
उष्णस्पर्शवत्यौ uṣṇasparśavatyau
उष्णस्पर्शवतीः uṣṇasparśavatīḥ
Instrumental उष्णस्पर्शवत्या uṣṇasparśavatyā
उष्णस्पर्शवतीभ्याम् uṣṇasparśavatībhyām
उष्णस्पर्शवतीभिः uṣṇasparśavatībhiḥ
Dative उष्णस्पर्शवत्यै uṣṇasparśavatyai
उष्णस्पर्शवतीभ्याम् uṣṇasparśavatībhyām
उष्णस्पर्शवतीभ्यः uṣṇasparśavatībhyaḥ
Ablative उष्णस्पर्शवत्याः uṣṇasparśavatyāḥ
उष्णस्पर्शवतीभ्याम् uṣṇasparśavatībhyām
उष्णस्पर्शवतीभ्यः uṣṇasparśavatībhyaḥ
Genitive उष्णस्पर्शवत्याः uṣṇasparśavatyāḥ
उष्णस्पर्शवत्योः uṣṇasparśavatyoḥ
उष्णस्पर्शवतीनाम् uṣṇasparśavatīnām
Locative उष्णस्पर्शवत्याम् uṣṇasparśavatyām
उष्णस्पर्शवत्योः uṣṇasparśavatyoḥ
उष्णस्पर्शवतीषु uṣṇasparśavatīṣu