| Singular | Dual | Plural |
Nominative |
उष्णस्पर्शवती
uṣṇasparśavatī
|
उष्णस्पर्शवत्यौ
uṣṇasparśavatyau
|
उष्णस्पर्शवत्यः
uṣṇasparśavatyaḥ
|
Vocative |
उष्णस्पर्शवति
uṣṇasparśavati
|
उष्णस्पर्शवत्यौ
uṣṇasparśavatyau
|
उष्णस्पर्शवत्यः
uṣṇasparśavatyaḥ
|
Accusative |
उष्णस्पर्शवतीम्
uṣṇasparśavatīm
|
उष्णस्पर्शवत्यौ
uṣṇasparśavatyau
|
उष्णस्पर्शवतीः
uṣṇasparśavatīḥ
|
Instrumental |
उष्णस्पर्शवत्या
uṣṇasparśavatyā
|
उष्णस्पर्शवतीभ्याम्
uṣṇasparśavatībhyām
|
उष्णस्पर्शवतीभिः
uṣṇasparśavatībhiḥ
|
Dative |
उष्णस्पर्शवत्यै
uṣṇasparśavatyai
|
उष्णस्पर्शवतीभ्याम्
uṣṇasparśavatībhyām
|
उष्णस्पर्शवतीभ्यः
uṣṇasparśavatībhyaḥ
|
Ablative |
उष्णस्पर्शवत्याः
uṣṇasparśavatyāḥ
|
उष्णस्पर्शवतीभ्याम्
uṣṇasparśavatībhyām
|
उष्णस्पर्शवतीभ्यः
uṣṇasparśavatībhyaḥ
|
Genitive |
उष्णस्पर्शवत्याः
uṣṇasparśavatyāḥ
|
उष्णस्पर्शवत्योः
uṣṇasparśavatyoḥ
|
उष्णस्पर्शवतीनाम्
uṣṇasparśavatīnām
|
Locative |
उष्णस्पर्शवत्याम्
uṣṇasparśavatyām
|
उष्णस्पर्शवत्योः
uṣṇasparśavatyoḥ
|
उष्णस्पर्शवतीषु
uṣṇasparśavatīṣu
|