Sanskrit tools

Sanskrit declension


Declension of उष्णागम uṣṇāgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णागमः uṣṇāgamaḥ
उष्णागमौ uṣṇāgamau
उष्णागमाः uṣṇāgamāḥ
Vocative उष्णागम uṣṇāgama
उष्णागमौ uṣṇāgamau
उष्णागमाः uṣṇāgamāḥ
Accusative उष्णागमम् uṣṇāgamam
उष्णागमौ uṣṇāgamau
उष्णागमान् uṣṇāgamān
Instrumental उष्णागमेन uṣṇāgamena
उष्णागमाभ्याम् uṣṇāgamābhyām
उष्णागमैः uṣṇāgamaiḥ
Dative उष्णागमाय uṣṇāgamāya
उष्णागमाभ्याम् uṣṇāgamābhyām
उष्णागमेभ्यः uṣṇāgamebhyaḥ
Ablative उष्णागमात् uṣṇāgamāt
उष्णागमाभ्याम् uṣṇāgamābhyām
उष्णागमेभ्यः uṣṇāgamebhyaḥ
Genitive उष्णागमस्य uṣṇāgamasya
उष्णागमयोः uṣṇāgamayoḥ
उष्णागमानाम् uṣṇāgamānām
Locative उष्णागमे uṣṇāgame
उष्णागमयोः uṣṇāgamayoḥ
उष्णागमेषु uṣṇāgameṣu