| Singular | Dual | Plural |
Nominativo |
उष्णागमः
uṣṇāgamaḥ
|
उष्णागमौ
uṣṇāgamau
|
उष्णागमाः
uṣṇāgamāḥ
|
Vocativo |
उष्णागम
uṣṇāgama
|
उष्णागमौ
uṣṇāgamau
|
उष्णागमाः
uṣṇāgamāḥ
|
Acusativo |
उष्णागमम्
uṣṇāgamam
|
उष्णागमौ
uṣṇāgamau
|
उष्णागमान्
uṣṇāgamān
|
Instrumental |
उष्णागमेन
uṣṇāgamena
|
उष्णागमाभ्याम्
uṣṇāgamābhyām
|
उष्णागमैः
uṣṇāgamaiḥ
|
Dativo |
उष्णागमाय
uṣṇāgamāya
|
उष्णागमाभ्याम्
uṣṇāgamābhyām
|
उष्णागमेभ्यः
uṣṇāgamebhyaḥ
|
Ablativo |
उष्णागमात्
uṣṇāgamāt
|
उष्णागमाभ्याम्
uṣṇāgamābhyām
|
उष्णागमेभ्यः
uṣṇāgamebhyaḥ
|
Genitivo |
उष्णागमस्य
uṣṇāgamasya
|
उष्णागमयोः
uṣṇāgamayoḥ
|
उष्णागमानाम्
uṣṇāgamānām
|
Locativo |
उष्णागमे
uṣṇāgame
|
उष्णागमयोः
uṣṇāgamayoḥ
|
उष्णागमेषु
uṣṇāgameṣu
|