Sanskrit tools

Sanskrit declension


Declension of उष्णान्त uṣṇānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णान्तः uṣṇāntaḥ
उष्णान्तौ uṣṇāntau
उष्णान्ताः uṣṇāntāḥ
Vocative उष्णान्त uṣṇānta
उष्णान्तौ uṣṇāntau
उष्णान्ताः uṣṇāntāḥ
Accusative उष्णान्तम् uṣṇāntam
उष्णान्तौ uṣṇāntau
उष्णान्तान् uṣṇāntān
Instrumental उष्णान्तेन uṣṇāntena
उष्णान्ताभ्याम् uṣṇāntābhyām
उष्णान्तैः uṣṇāntaiḥ
Dative उष्णान्ताय uṣṇāntāya
उष्णान्ताभ्याम् uṣṇāntābhyām
उष्णान्तेभ्यः uṣṇāntebhyaḥ
Ablative उष्णान्तात् uṣṇāntāt
उष्णान्ताभ्याम् uṣṇāntābhyām
उष्णान्तेभ्यः uṣṇāntebhyaḥ
Genitive उष्णान्तस्य uṣṇāntasya
उष्णान्तयोः uṣṇāntayoḥ
उष्णान्तानाम् uṣṇāntānām
Locative उष्णान्ते uṣṇānte
उष्णान्तयोः uṣṇāntayoḥ
उष्णान्तेषु uṣṇānteṣu