| Singular | Dual | Plural |
Nominativo |
उष्णान्तः
uṣṇāntaḥ
|
उष्णान्तौ
uṣṇāntau
|
उष्णान्ताः
uṣṇāntāḥ
|
Vocativo |
उष्णान्त
uṣṇānta
|
उष्णान्तौ
uṣṇāntau
|
उष्णान्ताः
uṣṇāntāḥ
|
Acusativo |
उष्णान्तम्
uṣṇāntam
|
उष्णान्तौ
uṣṇāntau
|
उष्णान्तान्
uṣṇāntān
|
Instrumental |
उष्णान्तेन
uṣṇāntena
|
उष्णान्ताभ्याम्
uṣṇāntābhyām
|
उष्णान्तैः
uṣṇāntaiḥ
|
Dativo |
उष्णान्ताय
uṣṇāntāya
|
उष्णान्ताभ्याम्
uṣṇāntābhyām
|
उष्णान्तेभ्यः
uṣṇāntebhyaḥ
|
Ablativo |
उष्णान्तात्
uṣṇāntāt
|
उष्णान्ताभ्याम्
uṣṇāntābhyām
|
उष्णान्तेभ्यः
uṣṇāntebhyaḥ
|
Genitivo |
उष्णान्तस्य
uṣṇāntasya
|
उष्णान्तयोः
uṣṇāntayoḥ
|
उष्णान्तानाम्
uṣṇāntānām
|
Locativo |
उष्णान्ते
uṣṇānte
|
उष्णान्तयोः
uṣṇāntayoḥ
|
उष्णान्तेषु
uṣṇānteṣu
|