Sanskrit tools

Sanskrit declension


Declension of उष्णाभिगम uṣṇābhigama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णाभिगमः uṣṇābhigamaḥ
उष्णाभिगमौ uṣṇābhigamau
उष्णाभिगमाः uṣṇābhigamāḥ
Vocative उष्णाभिगम uṣṇābhigama
उष्णाभिगमौ uṣṇābhigamau
उष्णाभिगमाः uṣṇābhigamāḥ
Accusative उष्णाभिगमम् uṣṇābhigamam
उष्णाभिगमौ uṣṇābhigamau
उष्णाभिगमान् uṣṇābhigamān
Instrumental उष्णाभिगमेन uṣṇābhigamena
उष्णाभिगमाभ्याम् uṣṇābhigamābhyām
उष्णाभिगमैः uṣṇābhigamaiḥ
Dative उष्णाभिगमाय uṣṇābhigamāya
उष्णाभिगमाभ्याम् uṣṇābhigamābhyām
उष्णाभिगमेभ्यः uṣṇābhigamebhyaḥ
Ablative उष्णाभिगमात् uṣṇābhigamāt
उष्णाभिगमाभ्याम् uṣṇābhigamābhyām
उष्णाभिगमेभ्यः uṣṇābhigamebhyaḥ
Genitive उष्णाभिगमस्य uṣṇābhigamasya
उष्णाभिगमयोः uṣṇābhigamayoḥ
उष्णाभिगमानाम् uṣṇābhigamānām
Locative उष्णाभिगमे uṣṇābhigame
उष्णाभिगमयोः uṣṇābhigamayoḥ
उष्णाभिगमेषु uṣṇābhigameṣu