| Singular | Dual | Plural |
Nominativo |
उष्णाभिगमः
uṣṇābhigamaḥ
|
उष्णाभिगमौ
uṣṇābhigamau
|
उष्णाभिगमाः
uṣṇābhigamāḥ
|
Vocativo |
उष्णाभिगम
uṣṇābhigama
|
उष्णाभिगमौ
uṣṇābhigamau
|
उष्णाभिगमाः
uṣṇābhigamāḥ
|
Acusativo |
उष्णाभिगमम्
uṣṇābhigamam
|
उष्णाभिगमौ
uṣṇābhigamau
|
उष्णाभिगमान्
uṣṇābhigamān
|
Instrumental |
उष्णाभिगमेन
uṣṇābhigamena
|
उष्णाभिगमाभ्याम्
uṣṇābhigamābhyām
|
उष्णाभिगमैः
uṣṇābhigamaiḥ
|
Dativo |
उष्णाभिगमाय
uṣṇābhigamāya
|
उष्णाभिगमाभ्याम्
uṣṇābhigamābhyām
|
उष्णाभिगमेभ्यः
uṣṇābhigamebhyaḥ
|
Ablativo |
उष्णाभिगमात्
uṣṇābhigamāt
|
उष्णाभिगमाभ्याम्
uṣṇābhigamābhyām
|
उष्णाभिगमेभ्यः
uṣṇābhigamebhyaḥ
|
Genitivo |
उष्णाभिगमस्य
uṣṇābhigamasya
|
उष्णाभिगमयोः
uṣṇābhigamayoḥ
|
उष्णाभिगमानाम्
uṣṇābhigamānām
|
Locativo |
उष्णाभिगमे
uṣṇābhigame
|
उष्णाभिगमयोः
uṣṇābhigamayoḥ
|
उष्णाभिगमेषु
uṣṇābhigameṣu
|