Sanskrit tools

Sanskrit declension


Declension of उष्णाभिप्राया uṣṇābhiprāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णाभिप्राया uṣṇābhiprāyā
उष्णाभिप्राये uṣṇābhiprāye
उष्णाभिप्रायाः uṣṇābhiprāyāḥ
Vocative उष्णाभिप्राये uṣṇābhiprāye
उष्णाभिप्राये uṣṇābhiprāye
उष्णाभिप्रायाः uṣṇābhiprāyāḥ
Accusative उष्णाभिप्रायाम् uṣṇābhiprāyām
उष्णाभिप्राये uṣṇābhiprāye
उष्णाभिप्रायाः uṣṇābhiprāyāḥ
Instrumental उष्णाभिप्रायया uṣṇābhiprāyayā
उष्णाभिप्रायाभ्याम् uṣṇābhiprāyābhyām
उष्णाभिप्रायाभिः uṣṇābhiprāyābhiḥ
Dative उष्णाभिप्रायायै uṣṇābhiprāyāyai
उष्णाभिप्रायाभ्याम् uṣṇābhiprāyābhyām
उष्णाभिप्रायाभ्यः uṣṇābhiprāyābhyaḥ
Ablative उष्णाभिप्रायायाः uṣṇābhiprāyāyāḥ
उष्णाभिप्रायाभ्याम् uṣṇābhiprāyābhyām
उष्णाभिप्रायाभ्यः uṣṇābhiprāyābhyaḥ
Genitive उष्णाभिप्रायायाः uṣṇābhiprāyāyāḥ
उष्णाभिप्राययोः uṣṇābhiprāyayoḥ
उष्णाभिप्रायाणाम् uṣṇābhiprāyāṇām
Locative उष्णाभिप्रायायाम् uṣṇābhiprāyāyām
उष्णाभिप्राययोः uṣṇābhiprāyayoḥ
उष्णाभिप्रायासु uṣṇābhiprāyāsu