| Singular | Dual | Plural |
Nominative |
उष्णाभिप्राया
uṣṇābhiprāyā
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाः
uṣṇābhiprāyāḥ
|
Vocative |
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाः
uṣṇābhiprāyāḥ
|
Accusative |
उष्णाभिप्रायाम्
uṣṇābhiprāyām
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाः
uṣṇābhiprāyāḥ
|
Instrumental |
उष्णाभिप्रायया
uṣṇābhiprāyayā
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायाभिः
uṣṇābhiprāyābhiḥ
|
Dative |
उष्णाभिप्रायायै
uṣṇābhiprāyāyai
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायाभ्यः
uṣṇābhiprāyābhyaḥ
|
Ablative |
उष्णाभिप्रायायाः
uṣṇābhiprāyāyāḥ
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायाभ्यः
uṣṇābhiprāyābhyaḥ
|
Genitive |
उष्णाभिप्रायायाः
uṣṇābhiprāyāyāḥ
|
उष्णाभिप्राययोः
uṣṇābhiprāyayoḥ
|
उष्णाभिप्रायाणाम्
uṣṇābhiprāyāṇām
|
Locative |
उष्णाभिप्रायायाम्
uṣṇābhiprāyāyām
|
उष्णाभिप्राययोः
uṣṇābhiprāyayoḥ
|
उष्णाभिप्रायासु
uṣṇābhiprāyāsu
|