| Singular | Dual | Plural |
Nominativo |
उष्णाभिप्राया
uṣṇābhiprāyā
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाः
uṣṇābhiprāyāḥ
|
Vocativo |
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाः
uṣṇābhiprāyāḥ
|
Acusativo |
उष्णाभिप्रायाम्
uṣṇābhiprāyām
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाः
uṣṇābhiprāyāḥ
|
Instrumental |
उष्णाभिप्रायया
uṣṇābhiprāyayā
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायाभिः
uṣṇābhiprāyābhiḥ
|
Dativo |
उष्णाभिप्रायायै
uṣṇābhiprāyāyai
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायाभ्यः
uṣṇābhiprāyābhyaḥ
|
Ablativo |
उष्णाभिप्रायायाः
uṣṇābhiprāyāyāḥ
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायाभ्यः
uṣṇābhiprāyābhyaḥ
|
Genitivo |
उष्णाभिप्रायायाः
uṣṇābhiprāyāyāḥ
|
उष्णाभिप्राययोः
uṣṇābhiprāyayoḥ
|
उष्णाभिप्रायाणाम्
uṣṇābhiprāyāṇām
|
Locativo |
उष्णाभिप्रायायाम्
uṣṇābhiprāyāyām
|
उष्णाभिप्राययोः
uṣṇābhiprāyayoḥ
|
उष्णाभिप्रायासु
uṣṇābhiprāyāsu
|