Sanskrit tools

Sanskrit declension


Declension of उष्णाभिप्राय uṣṇābhiprāya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्णाभिप्रायम् uṣṇābhiprāyam
उष्णाभिप्राये uṣṇābhiprāye
उष्णाभिप्रायाणि uṣṇābhiprāyāṇi
Vocative उष्णाभिप्राय uṣṇābhiprāya
उष्णाभिप्राये uṣṇābhiprāye
उष्णाभिप्रायाणि uṣṇābhiprāyāṇi
Accusative उष्णाभिप्रायम् uṣṇābhiprāyam
उष्णाभिप्राये uṣṇābhiprāye
उष्णाभिप्रायाणि uṣṇābhiprāyāṇi
Instrumental उष्णाभिप्रायेण uṣṇābhiprāyeṇa
उष्णाभिप्रायाभ्याम् uṣṇābhiprāyābhyām
उष्णाभिप्रायैः uṣṇābhiprāyaiḥ
Dative उष्णाभिप्रायाय uṣṇābhiprāyāya
उष्णाभिप्रायाभ्याम् uṣṇābhiprāyābhyām
उष्णाभिप्रायेभ्यः uṣṇābhiprāyebhyaḥ
Ablative उष्णाभिप्रायात् uṣṇābhiprāyāt
उष्णाभिप्रायाभ्याम् uṣṇābhiprāyābhyām
उष्णाभिप्रायेभ्यः uṣṇābhiprāyebhyaḥ
Genitive उष्णाभिप्रायस्य uṣṇābhiprāyasya
उष्णाभिप्राययोः uṣṇābhiprāyayoḥ
उष्णाभिप्रायाणाम् uṣṇābhiprāyāṇām
Locative उष्णाभिप्राये uṣṇābhiprāye
उष्णाभिप्राययोः uṣṇābhiprāyayoḥ
उष्णाभिप्रायेषु uṣṇābhiprāyeṣu