| Singular | Dual | Plural |
Nominative |
उष्णाभिप्रायम्
uṣṇābhiprāyam
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाणि
uṣṇābhiprāyāṇi
|
Vocative |
उष्णाभिप्राय
uṣṇābhiprāya
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाणि
uṣṇābhiprāyāṇi
|
Accusative |
उष्णाभिप्रायम्
uṣṇābhiprāyam
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाणि
uṣṇābhiprāyāṇi
|
Instrumental |
उष्णाभिप्रायेण
uṣṇābhiprāyeṇa
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायैः
uṣṇābhiprāyaiḥ
|
Dative |
उष्णाभिप्रायाय
uṣṇābhiprāyāya
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायेभ्यः
uṣṇābhiprāyebhyaḥ
|
Ablative |
उष्णाभिप्रायात्
uṣṇābhiprāyāt
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायेभ्यः
uṣṇābhiprāyebhyaḥ
|
Genitive |
उष्णाभिप्रायस्य
uṣṇābhiprāyasya
|
उष्णाभिप्राययोः
uṣṇābhiprāyayoḥ
|
उष्णाभिप्रायाणाम्
uṣṇābhiprāyāṇām
|
Locative |
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्राययोः
uṣṇābhiprāyayoḥ
|
उष्णाभिप्रायेषु
uṣṇābhiprāyeṣu
|