| Singular | Dual | Plural |
Nominativo |
उष्णाभिप्रायम्
uṣṇābhiprāyam
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाणि
uṣṇābhiprāyāṇi
|
Vocativo |
उष्णाभिप्राय
uṣṇābhiprāya
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाणि
uṣṇābhiprāyāṇi
|
Acusativo |
उष्णाभिप्रायम्
uṣṇābhiprāyam
|
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्रायाणि
uṣṇābhiprāyāṇi
|
Instrumental |
उष्णाभिप्रायेण
uṣṇābhiprāyeṇa
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायैः
uṣṇābhiprāyaiḥ
|
Dativo |
उष्णाभिप्रायाय
uṣṇābhiprāyāya
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायेभ्यः
uṣṇābhiprāyebhyaḥ
|
Ablativo |
उष्णाभिप्रायात्
uṣṇābhiprāyāt
|
उष्णाभिप्रायाभ्याम्
uṣṇābhiprāyābhyām
|
उष्णाभिप्रायेभ्यः
uṣṇābhiprāyebhyaḥ
|
Genitivo |
उष्णाभिप्रायस्य
uṣṇābhiprāyasya
|
उष्णाभिप्राययोः
uṣṇābhiprāyayoḥ
|
उष्णाभिप्रायाणाम्
uṣṇābhiprāyāṇām
|
Locativo |
उष्णाभिप्राये
uṣṇābhiprāye
|
उष्णाभिप्राययोः
uṣṇābhiprāyayoḥ
|
उष्णाभिप्रायेषु
uṣṇābhiprāyeṣu
|