Sanskrit tools

Sanskrit declension


Declension of उष्णाभिप्रायिणी uṣṇābhiprāyiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative उष्णाभिप्रायिणी uṣṇābhiprāyiṇī
उष्णाभिप्रायिण्यौ uṣṇābhiprāyiṇyau
उष्णाभिप्रायिण्यः uṣṇābhiprāyiṇyaḥ
Vocative उष्णाभिप्रायिणि uṣṇābhiprāyiṇi
उष्णाभिप्रायिण्यौ uṣṇābhiprāyiṇyau
उष्णाभिप्रायिण्यः uṣṇābhiprāyiṇyaḥ
Accusative उष्णाभिप्रायिणीम् uṣṇābhiprāyiṇīm
उष्णाभिप्रायिण्यौ uṣṇābhiprāyiṇyau
उष्णाभिप्रायिणीः uṣṇābhiprāyiṇīḥ
Instrumental उष्णाभिप्रायिण्या uṣṇābhiprāyiṇyā
उष्णाभिप्रायिणीभ्याम् uṣṇābhiprāyiṇībhyām
उष्णाभिप्रायिणीभिः uṣṇābhiprāyiṇībhiḥ
Dative उष्णाभिप्रायिण्यै uṣṇābhiprāyiṇyai
उष्णाभिप्रायिणीभ्याम् uṣṇābhiprāyiṇībhyām
उष्णाभिप्रायिणीभ्यः uṣṇābhiprāyiṇībhyaḥ
Ablative उष्णाभिप्रायिण्याः uṣṇābhiprāyiṇyāḥ
उष्णाभिप्रायिणीभ्याम् uṣṇābhiprāyiṇībhyām
उष्णाभिप्रायिणीभ्यः uṣṇābhiprāyiṇībhyaḥ
Genitive उष्णाभिप्रायिण्याः uṣṇābhiprāyiṇyāḥ
उष्णाभिप्रायिण्योः uṣṇābhiprāyiṇyoḥ
उष्णाभिप्रायिणीनाम् uṣṇābhiprāyiṇīnām
Locative उष्णाभिप्रायिण्याम् uṣṇābhiprāyiṇyām
उष्णाभिप्रायिण्योः uṣṇābhiprāyiṇyoḥ
उष्णाभिप्रायिणीषु uṣṇābhiprāyiṇīṣu