| Singular | Dual | Plural |
Nominative |
उष्णाभिप्रायिणी
uṣṇābhiprāyiṇī
|
उष्णाभिप्रायिण्यौ
uṣṇābhiprāyiṇyau
|
उष्णाभिप्रायिण्यः
uṣṇābhiprāyiṇyaḥ
|
Vocative |
उष्णाभिप्रायिणि
uṣṇābhiprāyiṇi
|
उष्णाभिप्रायिण्यौ
uṣṇābhiprāyiṇyau
|
उष्णाभिप्रायिण्यः
uṣṇābhiprāyiṇyaḥ
|
Accusative |
उष्णाभिप्रायिणीम्
uṣṇābhiprāyiṇīm
|
उष्णाभिप्रायिण्यौ
uṣṇābhiprāyiṇyau
|
उष्णाभिप्रायिणीः
uṣṇābhiprāyiṇīḥ
|
Instrumental |
उष्णाभिप्रायिण्या
uṣṇābhiprāyiṇyā
|
उष्णाभिप्रायिणीभ्याम्
uṣṇābhiprāyiṇībhyām
|
उष्णाभिप्रायिणीभिः
uṣṇābhiprāyiṇībhiḥ
|
Dative |
उष्णाभिप्रायिण्यै
uṣṇābhiprāyiṇyai
|
उष्णाभिप्रायिणीभ्याम्
uṣṇābhiprāyiṇībhyām
|
उष्णाभिप्रायिणीभ्यः
uṣṇābhiprāyiṇībhyaḥ
|
Ablative |
उष्णाभिप्रायिण्याः
uṣṇābhiprāyiṇyāḥ
|
उष्णाभिप्रायिणीभ्याम्
uṣṇābhiprāyiṇībhyām
|
उष्णाभिप्रायिणीभ्यः
uṣṇābhiprāyiṇībhyaḥ
|
Genitive |
उष्णाभिप्रायिण्याः
uṣṇābhiprāyiṇyāḥ
|
उष्णाभिप्रायिण्योः
uṣṇābhiprāyiṇyoḥ
|
उष्णाभिप्रायिणीनाम्
uṣṇābhiprāyiṇīnām
|
Locative |
उष्णाभिप्रायिण्याम्
uṣṇābhiprāyiṇyām
|
उष्णाभिप्रायिण्योः
uṣṇābhiprāyiṇyoḥ
|
उष्णाभिप्रायिणीषु
uṣṇābhiprāyiṇīṣu
|