Singular | Dual | Plural | |
Nominative |
उष्णाभिप्रायि
uṣṇābhiprāyi |
उष्णाभिप्रायिणी
uṣṇābhiprāyiṇī |
उष्णाभिप्रायीणि
uṣṇābhiprāyīṇi |
Vocative |
उष्णाभिप्रायि
uṣṇābhiprāyi उष्णाभिप्रायिन् uṣṇābhiprāyin |
उष्णाभिप्रायिणी
uṣṇābhiprāyiṇī |
उष्णाभिप्रायीणि
uṣṇābhiprāyīṇi |
Accusative |
उष्णाभिप्रायि
uṣṇābhiprāyi |
उष्णाभिप्रायिणी
uṣṇābhiprāyiṇī |
उष्णाभिप्रायीणि
uṣṇābhiprāyīṇi |
Instrumental |
उष्णाभिप्रायिणा
uṣṇābhiprāyiṇā |
उष्णाभिप्रायिभ्याम्
uṣṇābhiprāyibhyām |
उष्णाभिप्रायिभिः
uṣṇābhiprāyibhiḥ |
Dative |
उष्णाभिप्रायिणे
uṣṇābhiprāyiṇe |
उष्णाभिप्रायिभ्याम्
uṣṇābhiprāyibhyām |
उष्णाभिप्रायिभ्यः
uṣṇābhiprāyibhyaḥ |
Ablative |
उष्णाभिप्रायिणः
uṣṇābhiprāyiṇaḥ |
उष्णाभिप्रायिभ्याम्
uṣṇābhiprāyibhyām |
उष्णाभिप्रायिभ्यः
uṣṇābhiprāyibhyaḥ |
Genitive |
उष्णाभिप्रायिणः
uṣṇābhiprāyiṇaḥ |
उष्णाभिप्रायिणोः
uṣṇābhiprāyiṇoḥ |
उष्णाभिप्रायिणम्
uṣṇābhiprāyiṇam |
Locative |
उष्णाभिप्रायिणि
uṣṇābhiprāyiṇi |
उष्णाभिप्रायिणोः
uṣṇābhiprāyiṇoḥ |
उष्णाभिप्रायिषु
uṣṇābhiprāyiṣu |