Singular | Dual | Plural | |
Nominativo |
उष्णाभिप्रायि
uṣṇābhiprāyi |
उष्णाभिप्रायिणी
uṣṇābhiprāyiṇī |
उष्णाभिप्रायीणि
uṣṇābhiprāyīṇi |
Vocativo |
उष्णाभिप्रायि
uṣṇābhiprāyi उष्णाभिप्रायिन् uṣṇābhiprāyin |
उष्णाभिप्रायिणी
uṣṇābhiprāyiṇī |
उष्णाभिप्रायीणि
uṣṇābhiprāyīṇi |
Acusativo |
उष्णाभिप्रायि
uṣṇābhiprāyi |
उष्णाभिप्रायिणी
uṣṇābhiprāyiṇī |
उष्णाभिप्रायीणि
uṣṇābhiprāyīṇi |
Instrumental |
उष्णाभिप्रायिणा
uṣṇābhiprāyiṇā |
उष्णाभिप्रायिभ्याम्
uṣṇābhiprāyibhyām |
उष्णाभिप्रायिभिः
uṣṇābhiprāyibhiḥ |
Dativo |
उष्णाभिप्रायिणे
uṣṇābhiprāyiṇe |
उष्णाभिप्रायिभ्याम्
uṣṇābhiprāyibhyām |
उष्णाभिप्रायिभ्यः
uṣṇābhiprāyibhyaḥ |
Ablativo |
उष्णाभिप्रायिणः
uṣṇābhiprāyiṇaḥ |
उष्णाभिप्रायिभ्याम्
uṣṇābhiprāyibhyām |
उष्णाभिप्रायिभ्यः
uṣṇābhiprāyibhyaḥ |
Genitivo |
उष्णाभिप्रायिणः
uṣṇābhiprāyiṇaḥ |
उष्णाभिप्रायिणोः
uṣṇābhiprāyiṇoḥ |
उष्णाभिप्रायिणम्
uṣṇābhiprāyiṇam |
Locativo |
उष्णाभिप्रायिणि
uṣṇābhiprāyiṇi |
उष्णाभिप्रायिणोः
uṣṇābhiprāyiṇoḥ |
उष्णाभिप्रायिषु
uṣṇābhiprāyiṣu |