Singular | Dual | Plural | |
Nominative |
उष्णका
uṣṇakā |
उष्णके
uṣṇake |
उष्णकाः
uṣṇakāḥ |
Vocative |
उष्णके
uṣṇake |
उष्णके
uṣṇake |
उष्णकाः
uṣṇakāḥ |
Accusative |
उष्णकाम्
uṣṇakām |
उष्णके
uṣṇake |
उष्णकाः
uṣṇakāḥ |
Instrumental |
उष्णकया
uṣṇakayā |
उष्णकाभ्याम्
uṣṇakābhyām |
उष्णकाभिः
uṣṇakābhiḥ |
Dative |
उष्णकायै
uṣṇakāyai |
उष्णकाभ्याम्
uṣṇakābhyām |
उष्णकाभ्यः
uṣṇakābhyaḥ |
Ablative |
उष्णकायाः
uṣṇakāyāḥ |
उष्णकाभ्याम्
uṣṇakābhyām |
उष्णकाभ्यः
uṣṇakābhyaḥ |
Genitive |
उष्णकायाः
uṣṇakāyāḥ |
उष्णकयोः
uṣṇakayoḥ |
उष्णकानाम्
uṣṇakānām |
Locative |
उष्णकायाम्
uṣṇakāyām |
उष्णकयोः
uṣṇakayoḥ |
उष्णकासु
uṣṇakāsu |