Singular | Dual | Plural | |
Nominativo |
उष्णका
uṣṇakā |
उष्णके
uṣṇake |
उष्णकाः
uṣṇakāḥ |
Vocativo |
उष्णके
uṣṇake |
उष्णके
uṣṇake |
उष्णकाः
uṣṇakāḥ |
Acusativo |
उष्णकाम्
uṣṇakām |
उष्णके
uṣṇake |
उष्णकाः
uṣṇakāḥ |
Instrumental |
उष्णकया
uṣṇakayā |
उष्णकाभ्याम्
uṣṇakābhyām |
उष्णकाभिः
uṣṇakābhiḥ |
Dativo |
उष्णकायै
uṣṇakāyai |
उष्णकाभ्याम्
uṣṇakābhyām |
उष्णकाभ्यः
uṣṇakābhyaḥ |
Ablativo |
उष्णकायाः
uṣṇakāyāḥ |
उष्णकाभ्याम्
uṣṇakābhyām |
उष्णकाभ्यः
uṣṇakābhyaḥ |
Genitivo |
उष्णकायाः
uṣṇakāyāḥ |
उष्णकयोः
uṣṇakayoḥ |
उष्णकानाम्
uṣṇakānām |
Locativo |
उष्णकायाम्
uṣṇakāyām |
उष्णकयोः
uṣṇakayoḥ |
उष्णकासु
uṣṇakāsu |