Singular | Dual | Plural | |
Nominative |
उष्णिका
uṣṇikā |
उष्णिके
uṣṇike |
उष्णिकाः
uṣṇikāḥ |
Vocative |
उष्णिके
uṣṇike |
उष्णिके
uṣṇike |
उष्णिकाः
uṣṇikāḥ |
Accusative |
उष्णिकाम्
uṣṇikām |
उष्णिके
uṣṇike |
उष्णिकाः
uṣṇikāḥ |
Instrumental |
उष्णिकया
uṣṇikayā |
उष्णिकाभ्याम्
uṣṇikābhyām |
उष्णिकाभिः
uṣṇikābhiḥ |
Dative |
उष्णिकायै
uṣṇikāyai |
उष्णिकाभ्याम्
uṣṇikābhyām |
उष्णिकाभ्यः
uṣṇikābhyaḥ |
Ablative |
उष्णिकायाः
uṣṇikāyāḥ |
उष्णिकाभ्याम्
uṣṇikābhyām |
उष्णिकाभ्यः
uṣṇikābhyaḥ |
Genitive |
उष्णिकायाः
uṣṇikāyāḥ |
उष्णिकयोः
uṣṇikayoḥ |
उष्णिकानाम्
uṣṇikānām |
Locative |
उष्णिकायाम्
uṣṇikāyām |
उष्णिकयोः
uṣṇikayoḥ |
उष्णिकासु
uṣṇikāsu |