Singular | Dual | Plural | |
Nominativo |
उष्णिका
uṣṇikā |
उष्णिके
uṣṇike |
उष्णिकाः
uṣṇikāḥ |
Vocativo |
उष्णिके
uṣṇike |
उष्णिके
uṣṇike |
उष्णिकाः
uṣṇikāḥ |
Acusativo |
उष्णिकाम्
uṣṇikām |
उष्णिके
uṣṇike |
उष्णिकाः
uṣṇikāḥ |
Instrumental |
उष्णिकया
uṣṇikayā |
उष्णिकाभ्याम्
uṣṇikābhyām |
उष्णिकाभिः
uṣṇikābhiḥ |
Dativo |
उष्णिकायै
uṣṇikāyai |
उष्णिकाभ्याम्
uṣṇikābhyām |
उष्णिकाभ्यः
uṣṇikābhyaḥ |
Ablativo |
उष्णिकायाः
uṣṇikāyāḥ |
उष्णिकाभ्याम्
uṣṇikābhyām |
उष्णिकाभ्यः
uṣṇikābhyaḥ |
Genitivo |
उष्णिकायाः
uṣṇikāyāḥ |
उष्णिकयोः
uṣṇikayoḥ |
उष्णिकानाम्
uṣṇikānām |
Locativo |
उष्णिकायाम्
uṣṇikāyām |
उष्णिकयोः
uṣṇikayoḥ |
उष्णिकासु
uṣṇikāsu |