Sanskrit tools

Sanskrit declension


Declension of उष्णीषिन् uṣṇīṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative उष्णीषी uṣṇīṣī
उष्णीषिणौ uṣṇīṣiṇau
उष्णीषिणः uṣṇīṣiṇaḥ
Vocative उष्णीषिन् uṣṇīṣin
उष्णीषिणौ uṣṇīṣiṇau
उष्णीषिणः uṣṇīṣiṇaḥ
Accusative उष्णीषिणम् uṣṇīṣiṇam
उष्णीषिणौ uṣṇīṣiṇau
उष्णीषिणः uṣṇīṣiṇaḥ
Instrumental उष्णीषिणा uṣṇīṣiṇā
उष्णीषिभ्याम् uṣṇīṣibhyām
उष्णीषिभिः uṣṇīṣibhiḥ
Dative उष्णीषिणे uṣṇīṣiṇe
उष्णीषिभ्याम् uṣṇīṣibhyām
उष्णीषिभ्यः uṣṇīṣibhyaḥ
Ablative उष्णीषिणः uṣṇīṣiṇaḥ
उष्णीषिभ्याम् uṣṇīṣibhyām
उष्णीषिभ्यः uṣṇīṣibhyaḥ
Genitive उष्णीषिणः uṣṇīṣiṇaḥ
उष्णीषिणोः uṣṇīṣiṇoḥ
उष्णीषिणम् uṣṇīṣiṇam
Locative उष्णीषिणि uṣṇīṣiṇi
उष्णीषिणोः uṣṇīṣiṇoḥ
उष्णीषिषु uṣṇīṣiṣu