Singular | Dual | Plural | |
Nominativo |
उष्णीषी
uṣṇīṣī |
उष्णीषिणौ
uṣṇīṣiṇau |
उष्णीषिणः
uṣṇīṣiṇaḥ |
Vocativo |
उष्णीषिन्
uṣṇīṣin |
उष्णीषिणौ
uṣṇīṣiṇau |
उष्णीषिणः
uṣṇīṣiṇaḥ |
Acusativo |
उष्णीषिणम्
uṣṇīṣiṇam |
उष्णीषिणौ
uṣṇīṣiṇau |
उष्णीषिणः
uṣṇīṣiṇaḥ |
Instrumental |
उष्णीषिणा
uṣṇīṣiṇā |
उष्णीषिभ्याम्
uṣṇīṣibhyām |
उष्णीषिभिः
uṣṇīṣibhiḥ |
Dativo |
उष्णीषिणे
uṣṇīṣiṇe |
उष्णीषिभ्याम्
uṣṇīṣibhyām |
उष्णीषिभ्यः
uṣṇīṣibhyaḥ |
Ablativo |
उष्णीषिणः
uṣṇīṣiṇaḥ |
उष्णीषिभ्याम्
uṣṇīṣibhyām |
उष्णीषिभ्यः
uṣṇīṣibhyaḥ |
Genitivo |
उष्णीषिणः
uṣṇīṣiṇaḥ |
उष्णीषिणोः
uṣṇīṣiṇoḥ |
उष्णीषिणम्
uṣṇīṣiṇam |
Locativo |
उष्णीषिणि
uṣṇīṣiṇi |
उष्णीषिणोः
uṣṇīṣiṇoḥ |
उष्णीषिषु
uṣṇīṣiṣu |