Sanskrit tools

Sanskrit declension


Declension of उष्मवत् uṣmavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative उष्मवान् uṣmavān
उष्मवन्तौ uṣmavantau
उष्मवन्तः uṣmavantaḥ
Vocative उष्मवन् uṣmavan
उष्मवन्तौ uṣmavantau
उष्मवन्तः uṣmavantaḥ
Accusative उष्मवन्तम् uṣmavantam
उष्मवन्तौ uṣmavantau
उष्मवतः uṣmavataḥ
Instrumental उष्मवता uṣmavatā
उष्मवद्भ्याम् uṣmavadbhyām
उष्मवद्भिः uṣmavadbhiḥ
Dative उष्मवते uṣmavate
उष्मवद्भ्याम् uṣmavadbhyām
उष्मवद्भ्यः uṣmavadbhyaḥ
Ablative उष्मवतः uṣmavataḥ
उष्मवद्भ्याम् uṣmavadbhyām
उष्मवद्भ्यः uṣmavadbhyaḥ
Genitive उष्मवतः uṣmavataḥ
उष्मवतोः uṣmavatoḥ
उष्मवताम् uṣmavatām
Locative उष्मवति uṣmavati
उष्मवतोः uṣmavatoḥ
उष्मवत्सु uṣmavatsu