Singular | Dual | Plural | |
Nominativo |
उष्मवान्
uṣmavān |
उष्मवन्तौ
uṣmavantau |
उष्मवन्तः
uṣmavantaḥ |
Vocativo |
उष्मवन्
uṣmavan |
उष्मवन्तौ
uṣmavantau |
उष्मवन्तः
uṣmavantaḥ |
Acusativo |
उष्मवन्तम्
uṣmavantam |
उष्मवन्तौ
uṣmavantau |
उष्मवतः
uṣmavataḥ |
Instrumental |
उष्मवता
uṣmavatā |
उष्मवद्भ्याम्
uṣmavadbhyām |
उष्मवद्भिः
uṣmavadbhiḥ |
Dativo |
उष्मवते
uṣmavate |
उष्मवद्भ्याम्
uṣmavadbhyām |
उष्मवद्भ्यः
uṣmavadbhyaḥ |
Ablativo |
उष्मवतः
uṣmavataḥ |
उष्मवद्भ्याम्
uṣmavadbhyām |
उष्मवद्भ्यः
uṣmavadbhyaḥ |
Genitivo |
उष्मवतः
uṣmavataḥ |
उष्मवतोः
uṣmavatoḥ |
उष्मवताम्
uṣmavatām |
Locativo |
उष्मवति
uṣmavati |
उष्मवतोः
uṣmavatoḥ |
उष्मवत्सु
uṣmavatsu |