Sanskrit tools

Sanskrit declension


Declension of उष्मान्वित uṣmānvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उष्मान्वितः uṣmānvitaḥ
उष्मान्वितौ uṣmānvitau
उष्मान्विताः uṣmānvitāḥ
Vocative उष्मान्वित uṣmānvita
उष्मान्वितौ uṣmānvitau
उष्मान्विताः uṣmānvitāḥ
Accusative उष्मान्वितम् uṣmānvitam
उष्मान्वितौ uṣmānvitau
उष्मान्वितान् uṣmānvitān
Instrumental उष्मान्वितेन uṣmānvitena
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्वितैः uṣmānvitaiḥ
Dative उष्मान्विताय uṣmānvitāya
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्वितेभ्यः uṣmānvitebhyaḥ
Ablative उष्मान्वितात् uṣmānvitāt
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्वितेभ्यः uṣmānvitebhyaḥ
Genitive उष्मान्वितस्य uṣmānvitasya
उष्मान्वितयोः uṣmānvitayoḥ
उष्मान्वितानाम् uṣmānvitānām
Locative उष्मान्विते uṣmānvite
उष्मान्वितयोः uṣmānvitayoḥ
उष्मान्वितेषु uṣmānviteṣu