Herramientas de sánscrito

Declinación del sánscrito


Declinación de उष्मान्वित uṣmānvita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo उष्मान्वितः uṣmānvitaḥ
उष्मान्वितौ uṣmānvitau
उष्मान्विताः uṣmānvitāḥ
Vocativo उष्मान्वित uṣmānvita
उष्मान्वितौ uṣmānvitau
उष्मान्विताः uṣmānvitāḥ
Acusativo उष्मान्वितम् uṣmānvitam
उष्मान्वितौ uṣmānvitau
उष्मान्वितान् uṣmānvitān
Instrumental उष्मान्वितेन uṣmānvitena
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्वितैः uṣmānvitaiḥ
Dativo उष्मान्विताय uṣmānvitāya
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्वितेभ्यः uṣmānvitebhyaḥ
Ablativo उष्मान्वितात् uṣmānvitāt
उष्मान्विताभ्याम् uṣmānvitābhyām
उष्मान्वितेभ्यः uṣmānvitebhyaḥ
Genitivo उष्मान्वितस्य uṣmānvitasya
उष्मान्वितयोः uṣmānvitayoḥ
उष्मान्वितानाम् uṣmānvitānām
Locativo उष्मान्विते uṣmānvite
उष्मान्वितयोः uṣmānvitayoḥ
उष्मान्वितेषु uṣmānviteṣu