Singular | Dual | Plural | |
Nominative |
उष्मा
uṣmā |
उष्माणौ
uṣmāṇau |
उष्माणः
uṣmāṇaḥ |
Vocative |
उष्मन्
uṣman |
उष्माणौ
uṣmāṇau |
उष्माणः
uṣmāṇaḥ |
Accusative |
उष्माणम्
uṣmāṇam |
उष्माणौ
uṣmāṇau |
उष्मणः
uṣmaṇaḥ |
Instrumental |
उष्मणा
uṣmaṇā |
उष्मभ्याम्
uṣmabhyām |
उष्मभिः
uṣmabhiḥ |
Dative |
उष्मणे
uṣmaṇe |
उष्मभ्याम्
uṣmabhyām |
उष्मभ्यः
uṣmabhyaḥ |
Ablative |
उष्मणः
uṣmaṇaḥ |
उष्मभ्याम्
uṣmabhyām |
उष्मभ्यः
uṣmabhyaḥ |
Genitive |
उष्मणः
uṣmaṇaḥ |
उष्मणोः
uṣmaṇoḥ |
उष्मणाम्
uṣmaṇām |
Locative |
उष्मणि
uṣmaṇi |
उष्मणोः
uṣmaṇoḥ |
उष्मसु
uṣmasu |