Sanskrit tools

Sanskrit declension


Declension of उष्मन् uṣman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative उष्मा uṣmā
उष्माणौ uṣmāṇau
उष्माणः uṣmāṇaḥ
Vocative उष्मन् uṣman
उष्माणौ uṣmāṇau
उष्माणः uṣmāṇaḥ
Accusative उष्माणम् uṣmāṇam
उष्माणौ uṣmāṇau
उष्मणः uṣmaṇaḥ
Instrumental उष्मणा uṣmaṇā
उष्मभ्याम् uṣmabhyām
उष्मभिः uṣmabhiḥ
Dative उष्मणे uṣmaṇe
उष्मभ्याम् uṣmabhyām
उष्मभ्यः uṣmabhyaḥ
Ablative उष्मणः uṣmaṇaḥ
उष्मभ्याम् uṣmabhyām
उष्मभ्यः uṣmabhyaḥ
Genitive उष्मणः uṣmaṇaḥ
उष्मणोः uṣmaṇoḥ
उष्मणाम् uṣmaṇām
Locative उष्मणि uṣmaṇi
उष्मणोः uṣmaṇoḥ
उष्मसु uṣmasu